1.3.5 Kasiṇasutta
“Dasayimāni, bhikkhave, kasiṇāyatanāni. Katamāni dasa? Pathavīkasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ; āpokasiṇameko sañjānāti…pe… tejokasiṇameko sañjānāti… vāyokasiṇameko sañjānāti… nīlakasiṇameko sañjānāti… pītakasiṇameko sañjānāti… lohitakasiṇameko sañjānāti… odātakasiṇameko sañjānāti… ākāsakasiṇameko sañjānāti… viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Imāni kho, bhikkhave, dasa kasiṇāyatanānī”ti.
Pañcamaṃ.
150