1.3.5 Kasiṇasutta

“Dasayimāni, bhikkhave, kasiṇāyatanāni. Katamāni dasa? Pathavīkasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ; āpokasiṇameko sañjānāti…pe…  tejokasiṇameko sañjānāti…  vāyokasiṇameko sañjānāti…  nīlakasiṇameko sañjānāti…  pītakasiṇameko sañjānāti…  lohitakasiṇameko sañjānāti…  odātakasiṇameko sañjānāti…  ākāsakasiṇameko sañjānāti…  viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Imāni kho, bhikkhave, dasa kasiṇāyatanānī”ti.


Pañcamaṃ.

15
0

Comments