12.1.9 Mahāpadumajātaka

“Nādaṭṭhā parato dosaṃ,
aṇuṃthūlāni sabbaso;
Issaro paṇaye daṇḍaṃ,
sāmaṃ appaṭivekkhiya.

Yo ca appaṭivekkhitvā,
daṇḍaṃ kubbati khattiyo;
Sakaṇṭakaṃ so gilati,
jaccandhova samakkhikaṃ.

Adaṇḍiyaṃ daṇḍayati,
daṇḍiyañca adaṇḍiyaṃ;
Andhova visamaṃ maggaṃ,
na jānāti samāsamaṃ.

Yo ca etāni ṭhānāni,
Aṇuṃthūlāni sabbaso;
Sudiṭṭhamanusāseyya,
Sa ve voharitumarahati.

Nekantamudunā sakkā,
Ekantatikhiṇena vā;
Attaṃ mahante ṭhapetuṃ,
Tasmā ubhayamācare.

Paribhūto mudu hoti,
atitikkho ca veravā;
Etañca ubhayaṃ ñatvā,
anumajjhaṃ samācare.

Bahumpi ratto bhāseyya,
duṭṭhopi bahu bhāsati;
Na itthikāraṇā rāja,
puttaṃ ghātetumarahasi”.

“Sabbova loko ekato,
Itthī ca ayamekikā;
Tenāhaṃ paṭipajjissaṃ,
Gacchatha pakkhipatheva taṃ”.

“Anekatāle narake,
gambhīre ca suduttare;
Pātito giriduggasmiṃ,
kena tvaṃ tattha nāmari”.

“Nāgo jātaphaṇo tattha,
thāmavā girisānujo;
Paccaggahi maṃ bhogehi,
tenāhaṃ tattha nāmariṃ”.

“Ehi taṃ paṭinessāmi,
rājaputta sakaṃ gharaṃ;
Rajjaṃ kārehi bhaddante,
kiṃ araññe karissasi”.

“Yathā gilitvā baḷisaṃ,
Uddhareyya salohitaṃ;
Uddharitvā sukhī assa,
Evaṃ passāmi attanaṃ”.

“Kiṃ nu tvaṃ baḷisaṃ brūsi,
kiṃ tvaṃ brūsi salohitaṃ;
Kiṃ nu tvaṃ ubbhataṃ brūsi,
taṃ me akkhāhi pucchito”.

“Kāmāhaṃ baḷisaṃ brūmi,
hatthiassaṃ salohitaṃ;
Cattāhaṃ ubbhataṃ brūmi,
evaṃ jānāhi khattiya”.

“Ciñcamāṇavikā mātā,
devadatto ca me pitā;
Ānando paṇḍito nāgo,
sāriputto ca devatā;
Rājaputto ahaṃ āsiṃ,
evaṃ dhāretha jātakan”ti.


Mahāpadumajātakaṃ navamaṃ.

15
0

Comments