1.3.10 Āghātapaṭivinayasutta

“Navayime, bhikkhave, āghātapaṭivinayā. Katame nava? ‘Anatthaṃ me acari, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; piyassa me manāpassa anatthaṃ acari…pe…  anatthaṃ carati…pe…  ‘anatthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; appiyassa me amanāpassa atthaṃ acari…pe…  atthaṃ carati…pe…  ‘atthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti. Ime kho, bhikkhave, nava āghātapaṭivinayā”ti.


Dasamaṃ.

15
0

Comments