1.2.1.2 Paccanīka

»  Na dukkhaṃ na dukkhasaccanti?

Kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ na dukkhaṃ dukkhasaccaṃ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca dukkhasaccaṃ.

«  Na dukkhasaccaṃ na dukkhanti? Āmantā.

»  Na samudayo na samudayasaccanti? Āmantā.

«  Na samudayasaccaṃ na samudayoti?

Samudayasaccaṃ ṭhapetvā avaseso na samudayasaccaṃ, samudayo. Samudayañca samudayasaccañca ṭhapetvā avaseso na ceva samudayo na ca samudayasaccaṃ.

»  Na nirodho na nirodhasaccanti? Āmantā.

«  Na nirodhasaccaṃ na nirodhoti?

Nirodhasaccaṃ ṭhapetvā avaseso na nirodhasaccaṃ, nirodho. Nirodhañca nirodhasaccañca ṭhapetvā avaseso na ceva nirodho na ca nirodhasaccaṃ.

»  Na maggo na maggasaccanti? Āmantā.

«  Na maggasaccaṃ na maggoti?

Maggasaccaṃ ṭhapetvā avaseso na maggasaccaṃ, maggo. Maggañca maggasaccañca ṭhapetvā avaseso na ceva maggo na ca maggasaccaṃ.

12
0

Comments