5.2.9 Mittavindakajātaka

“Kyāhaṃ devānamakaraṃ,
kiṃ pāpaṃ pakataṃ mayā;
Yaṃ me sirasmiṃ ohacca,
cakkaṃ bhamati matthake”.

“Atikkamma ramaṇakaṃ,
sadāmattañca dūbhakaṃ;
Brahmattarañca pāsādaṃ,
kenatthena idhāgato”.

“Ito bahutarā bhogā,
atra maññe bhavissare;
Iti etāya saññāya,
passa maṃ byasanaṃ gataṃ”.

“Catubbhi aṭṭhajjhagamā,
aṭṭhāhipi ca soḷasa;
Soḷasāhi ca bāttiṃsa,
atricchaṃ cakkamāsado;
Icchāhatassa posassa,
cakkaṃ bhamati matthake.

Uparivisālā duppūrā,
icchā visaṭagāminī;
Ye ca taṃ anugijjhanti,
te honti cakkadhārino”ti.


Mittavindakajātakaṃ navamaṃ.

15
0

Comments