3.2.10 Ulūkajātaka
“Sabbehi kira ñātīhi,
kosiyo issaro kato;
Sace ñātīhi anuññāto,
bhaṇeyyāhaṃ ekavācikaṃ”.
“Bhaṇa samma anuññāto,
atthaṃ dhammañca kevalaṃ;
Santi hi daharā pakkhī,
paññavanto jutindharā”.
“Na me ruccati bhaddaṃ vo,
ulūkassābhisecanaṃ;
Akkuddhassa mukhaṃ passa,
kathaṃ kuddho karissatī”ti.
Ulūkajātakaṃ dasamaṃ.
Padumavaggo dutiyo.
Tassuddānaṃ
Padumuttama nāgasirivhayano,
Sa-mahaṇṇava yūpa khurappavaro;
Atha bhaddalī kuñjara rukkha puna,
Kharavāca ulūkavarena dasāti.
170