4.1.8 Rāhulattheragāthā
“Ubhayeneva sampanno,
rāhulabhaddoti maṃ vidū;
Yañcamhi putto buddhassa,
yañca dhammesu cakkhumā.
Yañca me āsavā khīṇā,
yañca natthi punabbhavo;
Arahā dakkhiṇeyyomhi,
tevijjo amataddaso.
Kāmandhā jālapacchannā,
taṇhāchādanachāditā;
Pamattabandhunā baddhā,
macchāva kumināmukhe.
Taṃ kāmaṃ ahamujjhitvā,
chetvā mārassa bandhanaṃ;
Samūlaṃ taṇhamabbuyha,
sītibhūtosmi nibbuto”ti.
… Rāhulo thero… .
170