14.7 Atthasandassakattheraapadāna

“Visālamāḷe āsīno,
addasaṃ lokanāyakaṃ;
Khīṇāsavaṃ balappattaṃ,
bhikkhusaṃghapurakkhataṃ.

Satasahassā tevijjā,
chaḷabhiññā mahiddhikā;
Parivārenti sambuddhaṃ,
ko disvā nappasīdati.

Ñāṇe upanidhā yassa,
na vijjati sadevake;
Anantañāṇaṃ sambuddhaṃ,
ko disvā nappasīdati.

Dhammakāyañca dīpentaṃ,
kevalaṃ ratanākaraṃ;
Vikappetuṃ na sakkonti,
ko disvā nappasīdati.

Imāhi tīhi gāthāhi,
nāradovhayavacchalo;
Padumuttaraṃ thavitvāna,
sambuddhaṃ aparājitaṃ.

Tena cittappasādena,
buddhasanthavanena ca;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Ito tiṃsakappasate,
sumitto nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti.


Atthasandassakattherassāpadānaṃ sattamaṃ.

15
0

Comments