3.2.2 Mudupāṇijātaka

“Pāṇi ce muduko cassa,
nāgo cassa sukārito;
Andhakāro ca vasseyya,
atha nūna tadā siyā”.

“Analā mudusambhāsā,
duppūrā tā nadīsamā;
Sīdanti naṃ viditvāna,
ārakā parivajjaye.

Yaṃ etā upasevanti,
chandasā vā dhanena vā;
Jātavedova saṃ ṭhānaṃ,
khippaṃ anudahanti nan”ti.


Mudupāṇijātakaṃ dutiyaṃ.

17
0

Comments