1.6 Pañcaputtakhādapetivatthu

“Naggā dubbaṇṇarūpāsi,
duggandhā pūti vāyasi;
Makkhikāhi parikiṇṇā,
kā nu tvaṃ idha tiṭṭhasī”ti.

“Ahaṃ bhadante petīmhi,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā.

Kālena pañca puttāni,
sāyaṃ pañca punāpare;
Vijāyitvāna khādāmi,
tepi nā honti me alaṃ.

Pariḍayhati dhūmāyati,
khudāya hadayaṃ mama;
Pānīyaṃ na labhe pātuṃ,
passa maṃ byasanaṃ gatan”ti.

“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
puttamaṃsāni khādasī”ti.

“Sapatī me gabbhinī āsi,
tassā pāpaṃ acetayiṃ;
Sāhaṃ paduṭṭhamanasā,
akariṃ gabbhapātanaṃ.

Tassā dvemāsiko gabbho,
lohitaññeva pagghari;
Tadassā mātā kupitā,
mayhaṃ ñātī samānayi;
Sapathañca maṃ kāresi,
paribhāsāpayī ca maṃ.

Sāhaṃ ghorañca sapathaṃ,
musāvādaṃ abhāsisaṃ;
Puttamaṃsāni khādāmi,
sace taṃ pakataṃ mayā.

Tassa kammassa vipākena,
musāvādassa cūbhayaṃ;
Puttamaṃsāni khādāmi,
pubbalohitamakkhitā”ti.


Pañcaputtakhādapetivatthu chaṭṭhaṃ.

16
0

Comments