7.3 Paccāgamaniyattheraapadāna

“Sindhuyā nadiyā tīre,
cakkavāko ahaṃ tadā;
Suddhasevālabhakkhohaṃ,
pāpesu ca susaññato.

Addasaṃ virajaṃ buddhaṃ,
gacchantaṃ anilañjase;
Tuṇḍena sālaṃ paggayha,
vipassissābhiropayiṃ.

Yassa saddhā tathāgate,
acalā supatiṭṭhitā;
Tena cittappasādena,
duggatiṃ so na gacchati.

Svāgataṃ vata me āsi,
buddhaseṭṭhassa santike;
Vihaṅgamena santena,
subījaṃ ropitaṃ mayā.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Sucārudassanā nāma,
aṭṭhete ekanāmakā;
Kappe sattarase āsuṃ,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā paccāgamaniyo thero imā gāthāyo abhāsitthāti.


Paccāgamaniyattherassāpadānaṃ tatiyaṃ.

14
0

Comments