19.2 Bandhujīvakattheraapadāna

“Siddhattho nāma sambuddho,
sayambhū sabbhi vaṇṇito;
Samādhiṃ so samāpanno,
nisīdi pabbatantare.

Jātassare gavesanto,
dakajaṃ pupphamuttamaṃ;
Bandhujīvakapupphāni,
addasaṃ samanantaraṃ.

Ubho hatthehi paggayha,
upāgacchiṃ mahāmuniṃ;
Pasannacitto sumano,
siddhatthassābhiropayiṃ.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito cātuddase kappe,
eko āsiṃ janādhipo;
Samuddakappo nāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.


Bandhujīvakattherassāpadānaṃ dutiyaṃ.

15
0

Comments