1.4.10 Mahāsālaputtasutta

“Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā pañcahi vaḍḍhīhi vaḍḍhanti. Katamāhi pañcahi? Sākhāpattapalāsena vaḍḍhanti; tacena vaḍḍhanti; papaṭikāya vaḍḍhanti; pheggunā vaḍḍhanti; sārena vaḍḍhanti. Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti. Evamevaṃ kho, bhikkhave, saddhaṃ kulaputtaṃ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati. Katamāhi pañcahi? Saddhāya vaḍḍhati; sīlena vaḍḍhati; sutena vaḍḍhati; cāgena vaḍḍhati; paññāya vaḍḍhati. Saddhaṃ, bhikkhave, kulaputtaṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatīti.

Yathā hi pabbato selo,
araññasmiṃ brahāvane;
Taṃ rukkhā upanissāya,
vaḍḍhante te vanappatī.

Tatheva sīlasampannaṃ,
Saddhaṃ kulaputtaṃ imaṃ;
Upanissāya vaḍḍhanti,
Puttadārā ca bandhavā;
Amaccā ñātisaṅghā ca,
Ye cassa anujīvino.

Tyassa sīlavato sīlaṃ,
cāgaṃ sucaritāni ca;
Passamānānukubbanti,
ye bhavanti vicakkhaṇā.

Idha dhammaṃ caritvāna,
maggaṃ sugatigāminaṃ;
Nandino devalokasmiṃ,
modanti kāmakāmino”ti.


Dasamaṃ.


Sumanavaggo catuttho.


Tassuddānaṃ

Sumanā cundī uggaho,
sīho dānānisaṃsako;
Kālabhojanasaddhā ca,
puttasālehi te dasāti.

15
0

Comments