3.2.4 Mahāpanādajātaka

“Panādo nāma so rājā,
yassa yūpo suvaṇṇayo;
Tiriyaṃ soḷasubbedho,
uddhamāhu sahassadhā.

Sahassakaṇḍo satageṇḍu,
dhajālu haritāmayo;
Anaccuṃ tattha gandhabbā,
cha sahassāni sattadhā.

Evametaṃ tadā āsi,
yathā bhāsasi bhaddaji;
Sakko ahaṃ tadā āsiṃ,
veyyāvaccakaro tavā”ti.


Mahāpanādajātakaṃ catutthaṃ.

16
0

Comments