31.10 Pabbhāradāyakattheraapadāna

“Piyadassino bhagavato,
pabbhāro sodhito mayā;
Ghaṭakañca upaṭṭhāsiṃ,
paribhogāya tādino.

Taṃ me buddho viyākāsi,
piyadassī mahāmuni;
Sahassakaṇḍo satabheṇḍu,
dhajālu haritāmayo.

Nibbattissati so yūpo,
ratanañca anappakaṃ;
Pabbhāradānaṃ datvāna,
kappaṃ saggamhi modahaṃ.

Ito bāttiṃsakappamhi,
susuddho nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā pabbhāradāyako thero imā gāthāyo abhāsitthāti.


Pabbhāradāyakattherassāpadānaṃ dasamaṃ.


Padumakesaravaggo ekatiṃsatimo.


Tassuddānaṃ

Kesaraṃ gandhamannañca,
dhammasaññī phalena ca;
Pasādārāmadāyī ca,
lepako buddhasaññako;
Pabbhārado ca gāthāyo,
ekapaññāsa kittitā.

16
0

Comments