7.1.10 Bakajātaka

“Dvāsattati gotama puññakammā,
Vasavattino jātijaraṃ atītā;
Ayamantimā vedagū brahmapatti,
Asmābhijappanti janā anekā”.

“Appañhi etaṃ na hi dīghamāyu,
Yaṃ tvaṃ baka maññasi dīghamāyuṃ;
Sataṃ sahassāni nirabbudānaṃ,
Āyuṃ pajānāmi tavāha brahme”.

“Anantadassī bhagavāhamasmi,
Jātijjaraṃ sokamupātivatto;
Kiṃ me purāṇaṃ vatasīlavattaṃ,
Ācikkha me taṃ yamahaṃ vijaññaṃ”.

“Yaṃ tvaṃ apāyesi bahū manusse,
Pipāsite ghammani samparete;
Taṃ te purāṇaṃ vatasīlavattaṃ,
Suttappabuddhova anussarāmi.

Yaṃ eṇikūlasmi janaṃ gahītaṃ,
Amocayī gayhaka niyyamānaṃ;
Taṃ te purāṇaṃ vatasīlavattaṃ,
Suttappabuddhova anussarāmi.

Gaṅgāya sotasmiṃ gahītanāvaṃ,
Luddena nāgena manussakappā;
Amocayi tvaṃ balasā pasayha,
Taṃ te purāṇaṃ vatasīlavattaṃ;
Suttappabuddhova anussarāmi.

Kappo ca te baddhacaro ahosiṃ,
Sambuddhimantaṃ vatinaṃ amaññaṃ;
Taṃ te purāṇaṃ vatasīlavattaṃ,
Suttappabuddhova anussarāmi”.

“Addhā pajānāsi mametamāyuṃ,
Aññampi jānāsi tathā hi buddho;
Tathā hi tāyaṃ jalitānubhāvo,
Obhāsayaṃ tiṭṭhati brahmalokan”ti.


Bakajātakaṃ dasamaṃ.

Kukkuvaggo paṭhamo.


Tassuddānaṃ

Varakaṇṇika cāpavaro sutano,
Atha gijjha sarohitamacchavaro;
Puna paṇṇaka senaka yācanako,
Atha veri sabrahmabakena dasāti.

17
0

Comments