7.1.4 Sopākattheragāthā

“Disvā pāsādachāyāyaṃ,
caṅkamantaṃ naruttamaṃ;
Tattha naṃ upasaṅkamma,
vandissaṃ purisuttamaṃ.

Ekaṃsaṃ cīvaraṃ katvā,
saṃharitvāna pāṇayo;
Anucaṅkamissaṃ virajaṃ,
sabbasattānamuttamaṃ.

Tato pañhe apucchi maṃ,
pañhānaṃ kovido vidū;
Acchambhī ca abhīto ca,
byākāsiṃ satthuno ahaṃ.

Vissajjitesu pañhesu,
anumodi tathāgato;
Bhikkhusaṃghaṃ viloketvā,
imamatthaṃ abhāsatha.

‘Lābhā aṅgānaṃ magadhānaṃ,
Yesāyaṃ paribhuñjati;
Cīvaraṃ piṇḍapātañca,
Paccayaṃ sayanāsanaṃ;
Paccuṭṭhānañca sāmīciṃ,
Tesaṃ lābhāti cābravi.

Ajjatagge maṃ sopāka,
dassanāyopasaṅkama;
Esā ceva te sopāka,
bhavatu upasampadā’.

Jātiyā sattavassohaṃ,
laddhāna upasampadaṃ;
Dhāremi antimaṃ dehaṃ,
aho dhammasudhammatā”ti.


…  Sopāko thero… .

17
0

Comments