3.5.10 Vakajātaka

“Parapāṇarodhā jīvanto,
maṃsalohitabhojano;
Vako vataṃ samādāya,
upapajji uposathaṃ.

Tassa sakko vataññāya,
ajarūpenupāgami;
Vītatapo ajjhappatto,
bhañji lohitapo tapaṃ.

Evameva idhekacce,
Samādānamhi dubbalā;
Lahuṃ karonti attānaṃ,
_Vakova ajakāraṇā”ti. _


Vakajātakaṃ dasamaṃ.

Kumbhavaggo pañcamo.


Tassuddānaṃ

Varakumbha supattasirivhayano,
Sucisammata bindusaro cusabho;
Saritaṃpati caṇḍi jarākapinā,
Atha makkaṭiyā vakakena dasāti.


Atha vagguddānaṃ

Saṅkappo padumo ceva,
Udapānena tatiyaṃ;
Abbhantaraṃ ghaṭabhedaṃ,
Tikanipātamhilaṅkatanti.


Tikanipātaṃ niṭṭhitaṃ.

14
0

Comments