11.3.5 Akkodhasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū…pe…  bhagavā etadavoca—

“bhūtapubbaṃ, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi—

‘Mā vo kodho ajjhabhavi,
mā ca kujjhittha kujjhataṃ;
Akkodho avihiṃsā ca,
ariyesu ca paṭipadā;
Atha pāpajanaṃ kodho,
pabbatovābhimaddatī’”ti.


Tatiyo vaggo.


Tassuddānaṃ

Chetvā dubbaṇṇiya māyā,
accayena akodhano;
Desitaṃ buddhaseṭṭhena,
idañhi sakkapañcakanti.


Sakkasaṃyuttaṃ samattaṃ.


Sagāthāvaggo paṭhamo.


Tassuddānaṃ

Devatā devaputto ca,
rājā māro ca bhikkhunī;
Brahmā brāhmaṇa vaṅgīso,
vanayakkhena vāsavoti.


Sagāthāvaggasaṃyuttapāḷi niṭṭhitā.

15
0

Comments