11.1.8 Saṃvarajātaka

“Jānanto no mahārāja,
tava sīlaṃ janādhipo;
Ime kumāre pūjento,
na taṃ kenaci maññatha.

Tiṭṭhante no mahārāje,
adu deve divaṅgate;
Ñātī taṃ samanuññiṃsu,
sampassaṃ atthamattano.

Kena saṃvara vattena,
sañjāte abhitiṭṭhasi;
Kena taṃ nātivattanti,
ñātisaṅghā samāgatā”.

“Na rājaputta usūyāmi,
samaṇānaṃ mahesinaṃ;
Sakkaccaṃ te namassāmi,
pāde vandāmi tādinaṃ.

Te maṃ dhammaguṇe yuttaṃ,
sussūsamanusūyakaṃ;
Samaṇā manusāsanti,
isī dhammaguṇe ratā.

Tesāhaṃ vacanaṃ sutvā,
samaṇānaṃ mahesinaṃ;
Na kiñci atimaññāmi,
dhamme me nirato mano.

Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Tesaṃ nappaṭibandhāmi,
niviṭṭhaṃ bhattavetanaṃ.

Mahāmattā ca me atthi,
mantino paricārakā;
Bārāṇasiṃ voharanti,
bahumaṃsasurodakaṃ.

Athopi vāṇijā phītā,
nānāraṭṭhehi āgatā;
Tesu me vihitā rakkhā,
evaṃ jānāhuposatha”.

“Dhammena kira ñātīnaṃ,
rajjaṃ kārehi saṃvara;
Medhāvī paṇḍito cāsi,
athopi ñātinaṃ hito.

Taṃ taṃ ñātiparibyūḷhaṃ,
nānāratanamocitaṃ;
Amittā nappasahanti,
indaṃva asurādhipo”ti.


Saṃvarajātakaṃ aṭṭhamaṃ.

16
0

Comments