4.1.12 Muditattheragāthā

“Pabbajiṃ jīvikatthohaṃ,
laddhāna upasampadaṃ;
Tato saddhaṃ paṭilabhiṃ,
daḷhavīriyo parakkamiṃ.

Kāmaṃ bhijjatuyaṃ kāyo,
maṃsapesī visīyaruṃ;
Ubho jaṇṇukasandhīhi,
jaṅghāyo papatantu me.

Nāsissaṃ na pivissāmi,
vihārā ca na nikkhame;
Napi passaṃ nipātessaṃ,
taṇhāsalle anūhate.

Tassa mevaṃ viharato,
passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanan”ti.


…  Mudito thero… .


Catukkanipāto niṭṭhito.


Tatruddānaṃ

Nāgasamālo bhagu ca,
sabhiyo nandakopi ca;
Jambuko senako thero,
sambhūto rāhulopi ca.

Bhavati candano thero,
dasete buddhasāvakā;
Dhammiko sappako thero,
mudito cāpi te tayo;
Gāthāyo dve ca paññāsa,
therā sabbepi terasāti.

17
0

Comments