5.3.3 Mūsikajātaka
“Kuhiṃ gatā kattha gatā,
iti lālappatī jano;
Ahameveko jānāmi,
udapāne mūsikā hatā.
Yañcetaṃ iti cīti ca,
gadrabhova nivattasi;
Udapāne mūsikaṃ hantvā,
yavaṃ bhakkhetumicchasi.
Daharo cāsi dummedha,
paṭhamuppattiko susu;
Dīghañcetaṃ samāsajja,
na te dassāmi jīvitaṃ.
Nāntalikkhabhavanena,
nāṅgaputtapinena vā;
Puttena hi patthayito,
silokehi pamocito.
Sabbaṃ sutamadhīyetha,
hīnamukkaṭṭhamajjhimaṃ;
Sabbassa atthaṃ jāneyya,
na ca sabbaṃ payojaye;
Hoti tādisako kālo,
yattha atthāvahaṃ sutan”ti.
Mūsikajātakaṃ tatiyaṃ.
150