1.8.7 Tiṇavatthāraka


Ime kho panāyasmanto satta adhikaraṇasamathā

dhammā uddesaṃ āgacchanti.

Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārakoti. (1--7:221--227)

Uddiṭṭhā kho, āyasmanto, satta adhikaraṇasamathā dhammā. Tatthāyasmante pucchāmi—

“kaccittha parisuddhā”? Dutiyampi pucchāmi—

“kaccittha parisuddhā”? Tatiyampi pucchāmi—

“kaccittha parisuddhā”? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.


Adhikaraṇasamathā niṭṭhitā.

Uddiṭṭhaṃ kho, āyasmanto, nidānaṃ; uddiṭṭhā cattāro pārājikā dhammā; uddiṭṭhā terasa saṃghādisesā dhammā; uddiṭṭhā dve aniyatā dhammā; uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā; uddiṭṭhā dvenavuti pācittiyā dhammā; uddiṭṭhā cattāro pāṭidesanīyā dhammā; uddiṭṭhā sekhiyā dhammā; uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.


Mahāvibhaṅgo niṭṭhito.

17
0

Comments