6.1.10 Sumanattheragāthā

“Yadā navo pabbajito,
jātiyā sattavassiko;
Iddhiyā abhibhotvāna,
pannagindaṃ mahiddhikaṃ.

Upajjhāyassa udakaṃ,
anotattā mahāsarā;
Āharāmi tato disvā,
maṃ satthā etadabravi”.

“Sāriputta imaṃ passa,
āgacchantaṃ kumārakaṃ;
Udakakumbhamādāya,
ajjhattaṃ susamāhitaṃ.

Pāsādikena vattena,
kalyāṇairiyāpatho;
Sāmaṇeronuruddhassa,
iddhiyā ca visārado.

Ājānīyena ājañño,
sādhunā sādhukārito;
Vinīto anuruddhena,
katakiccena sikkhito.

So patvā paramaṃ santiṃ,
sacchikatvā akuppataṃ;
Sāmaṇero sa sumano,
mā maṃ jaññāti icchatī”ti.


…  Sumano thero… .

14
0

Comments