6.1.1 Avāriyajātaka

“Māsu kujjha bhūmipati,
māsu kujjha rathesabha;
Kuddhaṃ appaṭikujjhanto,
rājā raṭṭhassa pūjito.

Gāme vā yadi vāraññe,
ninne vā yadi vā thale;
Sabbattha anusāsāmi,
māsu kujjha rathesabha”.

“Avāriyapitā nāma,
ahu gaṅgāya nāviko;
Pubbe janaṃ tāretvāna,
pacchā yācati vetanaṃ;
Tenassa bhaṇḍanaṃ hoti,
na ca bhogehi vaḍḍhati”.

“Atiṇṇaṃyeva yācassu,
apāraṃ tāta nāvika;
Añño hi tiṇṇassa mano,
añño hoti pāresino.

Gāme vā yadi vāraññe,
ninne vā yadi vā thale;
Sabbattha anusāsāmi,
māsu kujjhittha nāvika”.

“Yāyevānusāsaniyā,
rājā gāmavaraṃ adā;
Tāyevānusāsaniyā,
nāviko paharī mukhaṃ.

Bhattaṃ bhinnaṃ hatā bhariyā,
Gabbho ca patito chamā;
Migova jātarūpena,
Na tenatthaṃ abandhi sū”ti.


Avāriyajātakaṃ paṭhamaṃ.

18
0

Comments