3.1.7 Paṭhamaāsavasutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tayome, bhikkhave, āsavā. Katame tayo? Kāmāsavo, bhavāsavo, avijjāsavo— ime kho, bhikkhave, tayo āsavā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Samāhito sampajāno,
sato buddhassa sāvako;
Āsave ca pajānāti,
āsavānañca sambhavaṃ.
Yattha cetā nirujjhanti,
maggañca khayagāminaṃ;
Āsavānaṃ khayā bhikkhu,
nicchāto parinibbuto”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Sattamaṃ.
160