3.1.7 Paṭhamaāsavasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tayome, bhikkhave, āsavā. Katame tayo? Kāmāsavo, bhavāsavo, avijjāsavo—  ime kho, bhikkhave, tayo āsavā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Samāhito sampajāno,
sato buddhassa sāvako;
Āsave ca pajānāti,
āsavānañca sambhavaṃ.

Yattha cetā nirujjhanti,
maggañca khayagāminaṃ;
Āsavānaṃ khayā bhikkhu,
nicchāto parinibbuto”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Sattamaṃ.

16
0

Comments