1.4.6 Vihāravimānavatthu

“Abhikkantena vaṇṇena,
…pe…
osadhī viya tārakā.

Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā saddā niccharanti,
savanīyā manoramā.

Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā gandhā pavāyanti,
sucigandhā manoramā.

Vivattamānā kāyena,
yā veṇīsu piḷandhanā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.

Vaṭaṃsakā vātadhutā,
vātena sampakampitā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.

Yāpi te sirasmiṃ mālā,
sucigandhā manoramā;
Vāti gandho disā sabbā,
rukkho mañjūsako yathā.

Ghāyase taṃ sucigandhaṃ,
rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Sāvatthiyaṃ mayhaṃ sakhī bhadante,
Saṃghassa kāresi mahāvihāraṃ;
Tatthappasannā ahamānumodiṃ,
Disvā agārañca piyañca metaṃ.

Tāyeva me suddhanumodanāya,
Laddhaṃ vimānabbhutadassaneyyaṃ;
Samantato soḷasayojanāni,
Vehāyasaṃ gacchati iddhiyā mama.

Kūṭāgārā nivesā me,
vibhattā bhāgaso mitā;
Daddallamānā ābhanti,
samantā satayojanaṃ.

Pokkharañño ca me ettha,
puthulomanisevitā;
Acchodakā vippasannā,
soṇṇavālukasanthatā.

Nānāpadumasañchannā,
puṇḍarīkasamotatā;
Surabhī sampavāyanti,
manuññā māluteritā.

Jambuyo panasā tālā,
nāḷikeravanāni ca;
Antonivesane jātā,
nānārukkhā aropimā.

Nānātūriyasaṅghuṭṭhaṃ,
accharāgaṇaghositaṃ;
Yopi maṃ supine passe,
sopi vitto siyā naro.

Etādisaṃ abbhutadassaneyyaṃ,
Vimānaṃ sabbasopabhaṃ;
Mama kammehi nibbattaṃ,
Alaṃ puññāni kātave”ti.

“Tāyeva te suddhanumodanāya,
Laddhaṃ vimānabbhutadassaneyyaṃ;
Yā ceva sā dānamadāsi nārī,
Tassā gatiṃ brūhi kuhiṃ uppannā sā”ti.

“Yā sā ahu mayhaṃ sakhī bhadante,
Saṃghassa kāresi mahāvihāraṃ;
Viññātadhammā sā adāsi dānaṃ,
Uppannā nimmānaratīsu devesu.

Pajāpatī tassa sunimmitassa,
Acintiyā kammavipākā tassā;
Yametaṃ pucchasi kuhiṃ uppannā sāti,
Taṃ te viyākāsiṃ anaññathā ahaṃ.

Tenahaññepi samādapetha,
Saṃghassa dānāni dadātha vittā;
Dhammañca suṇātha pasannamānasā,
Sudullabho laddho manussalābho.

Yaṃ maggaṃ maggādhipatī adesayi,
Brahmassaro kañcanasannibhattaco;
Saṃghassa dānāni dadātha vittā,
Mahapphalā yattha bhavanti dakkhiṇā.

Ye puggalā aṭṭha sataṃ pasatthā,
Cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā,
Etesu dinnāni mahapphalāni.

Cattāro ca paṭipannā,
cattāro ca phale ṭhitā;
Esa saṃgho ujubhūto,
paññāsīlasamāhito.

Yajamānānaṃ manussānaṃ,
puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ,
saṃghe dinnaṃ mahapphalaṃ.

Eso hi saṃgho vipulo mahaggato,
Esappameyyo udadhīva sāgaro;
Etehi seṭṭhā naravīrasāvakā,
Pabhaṅkarā dhammamudīrayanti.

Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ,
Ye saṃghamuddissa dadanti dānaṃ;
Sā dakkhiṇā saṃghagatā patiṭṭhitā,
Mahapphalā lokavidūna vaṇṇitā.

Etādisaṃ yaññamanussarantā,
Ye vedajātā vicaranti loke;
Vineyya maccheramalaṃ samūlaṃ,
Aninditā saggamupenti ṭhānan”ti.


Vihāravimānaṃ chaṭṭhaṃ.

Bhāṇavāraṃ dutiyaṃ.

16
0

Comments