19.4 Avandanīyapuggalādi

Kati puggalā nābhivādetabbā,
Añjalisāmicena ca;
Katinaṃ dukkaṭaṃ hoti,
Kati cīvaradhāraṇā.

Dasa puggalā nābhivādetabbā,
Añjalisāmicena ca;
Dasannaṃ dukkaṭaṃ hoti,
Dasa cīvaradhāraṇā.

Katinaṃ vassaṃvuṭṭhānaṃ,
dātabbaṃ idha cīvaraṃ;
Katinaṃ sante dātabbaṃ,
katinañceva na dātabbaṃ.

Pañcannaṃ vassaṃvuṭṭhānaṃ,
dātabbaṃ idha cīvaraṃ;
Sattannaṃ sante dātabbaṃ,
soḷasannaṃ na dātabbaṃ.

Katisataṃ rattisataṃ,
āpattiyo chādayitvāna;
Kati rattiyo vasitvāna,
mucceyya pārivāsiko.

Dasasataṃ rattisataṃ,
āpattiyo chādayitvāna;
Dasa rattiyo vasitvāna,
mucceyya pārivāsiko.

Kati kammadosā vuttā,
buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ,
sabbeva adhammikā kati.

Dvādasa kammadosā vuttā,
buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ,
sabbeva adhammikā katā.

Kati kammasampattiyo vuttā,
Buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ,
Sabbeva dhammikā kati.

Catasso kammasampattiyo vuttā,
Buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ,
Sabbeva dhammikā katā.

Kati kammāni vuttāni,
buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ,
dhammikā adhammikā kati.

Cha kammāni vuttāni,
buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ,
ekettha dhammikā katā;
Pañca adhammikā vuttā,
buddhenādiccabandhunā.

Kati kammāni vuttāni,
buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ,
dhammikā adhammikā kati.

Cattāri kammāni vuttāni,
buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ,
ekettha dhammikā katā;
Tayo adhammikā vuttā,
buddhenādiccabandhunā.

Yaṃ desitaṃnantajinena tādinā,
Āpattikkhandhāni vivekadassinā;
Katettha sammanti vinā samathehi,
Pucchāmi taṃ brūhi vibhaṅgakovida.

Yaṃ desitaṃnantajinena tādinā,
Āpattikkhandhāni vivekadassinā;
Ekettha sammati vinā samathehi,
Etaṃ te akkhāmi vibhaṅgakovida.

Kati āpāyikā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Chaūnadiyaḍḍhasatā vuttā,
Buddhenādiccabandhunā;
Āpāyikā nerayikā,
Kappaṭṭhā saṃghabhedakā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇohi me.

Kati nāpāyikā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Aṭṭhārasa nāpāyikā vuttā,
Buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇohi me.

Kati aṭṭhakā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Aṭṭhārasa aṭṭhakā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇohi me.

16
0

Comments