15.1.3 Sivijātaka

“Dūre apassaṃ therova,
cakkhuṃ yācitumāgato;
Ekanettā bhavissāma,
cakkhuṃ me dehi yācito”.

“Kenānusiṭṭho idha māgatosi,
Vanibbaka cakkhupathāni yācituṃ;
Suduccajaṃ yācasi uttamaṅgaṃ,
Yamāhu nettaṃ purisena duccajaṃ”.

“Yamāhu devesu sujampatīti,
Maghavāti naṃ āhu manussaloke;
Tenānusiṭṭho idha māgatosmi,
Vanibbako cakkhupathāni yācituṃ.

Vanibbato mayha vaniṃ anuttaraṃ,
Dadāhi te cakkhupathāni yācito;
Dadāhi me cakkhupathaṃ anuttaraṃ,
Yamāhu nettaṃ purisena duccajaṃ”.

“Yena atthena āgacchi,
yamatthamabhipatthayaṃ;
Te te ijjhantu saṅkappā,
labha cakkhūni brāhmaṇa.

Ekaṃ te yācamānassa,
Ubhayāni dadāmahaṃ;
Sa cakkhumā gaccha janassa pekkhato,
Yadicchase tvaṃ tadate samijjhatu”.

“Mā no deva adā cakkhuṃ,
mā no sabbe parākari;
Dhanaṃ dehi mahārāja,
muttā veḷuriyā bahū.

Yutte deva rathe dehi,
ājānīye calaṅkate;
Nāge dehi mahārāja,
hemakappanavāsase.

Yathā taṃ sivayo sabbe,
sayoggā sarathā sadā;
Samantā parikireyyuṃ,
evaṃ dehi rathesabha”.

“Yo ve dassanti vatvāna,
adāne kurute mano;
Bhūmyaṃ so patitaṃ pāsaṃ,
gīvāyaṃ paṭimuñcati.

Yo ve dassanti vatvāna,
adāne kurute mano;
Pāpā pāpataro hoti,
sampatto yamasādhanaṃ.

Yañhi yāce tañhi dade,
yaṃ na yāce na taṃ dade;
Svāhaṃ tameva dassāmi,
yaṃ maṃ yācati brāhmaṇo”.

“Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu,
Kiṃ patthayāno nu janinda desi;
Kathañhi rājā sivinaṃ anuttaro,
Cakkhūni dajjā paralokahetu”.

“Na vāhametaṃ yasasā dadāmi,
Na puttamicche na dhanaṃ na raṭṭhaṃ;
Satañca dhammo carito purāṇo,
Icceva dāne ramate mano mama”.
( )

“Sakhā ca mitto ca mamāsi sīvika,
Susikkhito sādhu karohi me vaco;
Uddharitvā cakkhūni mamaṃ jigīsato,
Hatthesu ṭhapehi vanibbakassa”.

Codito sivirājena,
sīviko vacanaṅkaro;
Rañño cakkhūnuddharitvā,
brāhmaṇassūpanāmayi;
Sacakkhu brāhmaṇo āsi,
andho rājā upāvisi.

Tato so katipāhassa,
uparūḷhesu cakkhusu;
Sūtaṃ āmantayī rājā,
sivīnaṃ raṭṭhavaḍḍhano.

“Yojehi sārathi yānaṃ,
yuttañca paṭivedaya;
Uyyānabhūmiṃ gacchāma,
pokkharañño vanāni ca”.

So ca pokkharaṇītīre,
pallaṅkena upāvisi;
Tassa sakko pāturahu,
devarājā sujampati.

“Sakkohamasmi devindo,
āgatosmi tavantike;
Varaṃ varassu rājīsi,
yaṃ kiñci manasicchasi”.

“Pahūtaṃ me dhanaṃ sakka,
balaṃ koso canappako;
Andhassa me sato dāni,
maraṇaññeva ruccati”.

“Yāni saccāni dvipadinda,
tāni bhāsassu khattiya;
Saccaṃ te bhaṇamānassa,
puna cakkhu bhavissati”.

“Ye maṃ yācitumāyanti,
nānāgottā vanibbakā;
Yopi maṃ yācate tattha,
sopi me manaso piyo;
Etena saccavajjena,
cakkhu me upapajjatha.

Yaṃ maṃ so yācituṃ āgā,
dehi cakkhunti brāhmaṇo;
Tassa cakkhūni pādāsiṃ,
brāhmaṇassa vanibbato.

Bhiyyo maṃ āvisī pīti,
somanassañcanappakaṃ;
Etena saccavajjena,
dutiyaṃ me upapajjatha”.

“Dhammena bhāsitā gāthā,
sivīnaṃ raṭṭhavaḍḍhana;
Etāni tava nettāni,
dibbāni paṭidissare.

Tirokuṭṭaṃ tiroselaṃ,
samatiggayha pabbataṃ;
Samantā yojanasataṃ,
dassanaṃ anubhontu te”.

“Ko nīdha vittaṃ na dadeyya yācito,
Api visiṭṭhaṃ supiyampi attano;
Tadiṅgha sabbe sivayo samāgatā,
Dibbāni nettāni mamajja passatha.

Tirokuṭṭaṃ tiroselaṃ,
samatiggayha pabbataṃ;
Samantā yojanasataṃ,
dassanaṃ anubhonti me.

Na cāgamattā paramatthi kiñci,
Maccānaṃ idha jīvite;
Datvāna mānusaṃ cakkhuṃ,
Laddhaṃ me cakkhuṃ amānusaṃ.

Etampi disvā sivayo,
Detha dānāni bhuñjatha;
Datvā ca bhutvā ca yathānubhāvaṃ,
Aninditā saggamupetha ṭhānan”ti.


Sivijātakaṃ tatiyaṃ.

16
0

Comments