7.2.9 Jāgarajātaka

“Kodha jāgarataṃ sutto,
kodha suttesu jāgaro;
Ko mametaṃ vijānāti,
ko taṃ paṭibhaṇāti me”.

“Ahaṃ jāgarataṃ sutto,
ahaṃ suttesu jāgaro;
Ahametaṃ vijānāmi,
ahaṃ paṭibhaṇāmi te”.

“Kathaṃ jāgarataṃ sutto,
kathaṃ suttesu jāgaro;
Kathaṃ etaṃ vijānāsi,
kathaṃ paṭibhaṇāsi me”.

“Ye dhammaṃ nappajānanti,
saṃyamoti damoti ca;
Tesu suppamānesu,
ahaṃ jaggāmi devate.

Yesaṃ rāgo ca doso ca,
avijjā ca virājitā;
Tesu jāgaramānesu,
ahaṃ suttosmi devate.

Evaṃ jāgarataṃ sutto,
evaṃ suttesu jāgaro;
Evametaṃ vijānāmi,
evaṃ paṭibhaṇāmi te”.

“Sādhu jāgarataṃ sutto,
sādhu suttesu jāgaro;
Sādhumetaṃ vijānāsi,
sādhu paṭibhaṇāsi me”ti.


Jāgarajātakaṃ navamaṃ.

17
0

Comments