31.2 Sabbagandhiyattheraapadāna

“Gandhamālaṃ mayā dinnaṃ,
vipassissa mahesino;
Adāsiṃ ujubhūtassa,
koseyyavatthamuttamaṃ.

Ekanavutito kappe,
yaṃ vatthamadadiṃ pure;
Duggatiṃ nābhijānāmi,
gandhadānassidaṃ phalaṃ.

Ito pannarase kappe,
suceḷo nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sabbagandhiyo thero imā gāthāyo abhāsitthāti.


Sabbagandhiyattherassāpadānaṃ dutiyaṃ.

16
0

Comments