2.5.2 Sirikāḷakaṇṇijātaka
“Itthī siyā rūpavatī,
sā ca sīlavatī siyā;
Puriso taṃ na iccheyya,
saddahāsi mahosadha”.
“Saddahāmi mahārāja,
puriso dubbhago siyā;
Sirī ca kāḷakaṇṇī ca,
na samenti kudācanan”ti.
Sirikāḷakaṇṇijātakaṃ dutiyaṃ.
150
“Itthī siyā rūpavatī,
sā ca sīlavatī siyā;
Puriso taṃ na iccheyya,
saddahāsi mahosadha”.
“Saddahāmi mahārāja,
puriso dubbhago siyā;
Sirī ca kāḷakaṇṇī ca,
na samenti kudācanan”ti.
Sirikāḷakaṇṇijātakaṃ dutiyaṃ.