6.1.13 Sirimaṇḍattheragāthā

“Channamativassati,
vivaṭaṃ nātivassati;
Tasmā channaṃ vivaretha,
evaṃ taṃ nātivassati.

Maccunābbhahato loko,
jarāya parivārito;
Taṇhāsallena otiṇṇo,
icchādhūpāyito sadā.

Maccunābbhahato loko,
parikkhitto jarāya ca;
Haññati niccamattāṇo,
pattadaṇḍova takkaro.

Āgacchantaggikhandhāva,
maccu byādhi jarā tayo;
Paccuggantuṃ balaṃ natthi,
javo natthi palāyituṃ.

Amoghaṃ divasaṃ kayirā,
appena bahukena vā;
Yaṃ yaṃ vijahate rattiṃ,
tadūnaṃ tassa jīvitaṃ.

Carato tiṭṭhato vāpi,
āsīnasayanassa vā;
Upeti carimā ratti,
na te kālo pamajjitun”ti.


…  Sirimaṇḍo thero… .

14
0

Comments