11.2.5 Rāmaṇeyyakasutta
Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca—
“kiṃ nu kho, bhante, bhūmirāmaṇeyyakan”ti?
“Ārāmacetyā vanacetyā,
pokkharañño sunimmitā;
Manussarāmaṇeyyassa,
kalaṃ nāgghanti soḷasiṃ.
Gāme vā yadi vāraññe,
Ninne vā yadi vā thale;
Yattha arahanto viharanti,
Taṃ bhūmirāmaṇeyyakan”ti.
150