11.2.5 Rāmaṇeyyakasutta

Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca—

“kiṃ nu kho, bhante, bhūmirāmaṇeyyakan”ti?

“Ārāmacetyā vanacetyā,
pokkharañño sunimmitā;
Manussarāmaṇeyyassa,
kalaṃ nāgghanti soḷasiṃ.

Gāme vā yadi vāraññe,
Ninne vā yadi vā thale;
Yattha arahanto viharanti,
Taṃ bhūmirāmaṇeyyakan”ti.

15
0

Comments