2.10.10 Kapijātaka

“Ayaṃ isī upasamasaṃyame rato,
Sa tiṭṭhati sisirabhayena aṭṭito;
Handa ayaṃ pavisatumaṃ agārakaṃ,
Vinetu sītaṃ darathañca kevalaṃ”.

“Nāyaṃ isī upasamasaṃyame rato,
Kapī ayaṃ dumavarasākhagocaro;
So dūsako rosako cāpi jammo,
_Sacevajemampi dūseyyagāran”ti. _


Kapijātakaṃ dasamaṃ.

Siṅgālavaggo dasamo.


Tassuddānaṃ

Atha rājā siṅgālavaro sunakho,
Tathā kosiya icchati kālaghaso;
Atha dānavaroṭṭhapi sārathinā,
Punambavanañca sisirakapi dasāti.


Atha vagguddānaṃ

Daḷhañca vaggaṃ aparena santhavaṃ,
Kalyāṇavaggāsadiso ca rūhakaṃ;
Nataṃdaḷha bīraṇathambhakaṃ puna,
Kāsāvupāhana siṅgālakena dasāti.


Dukanipātaṃ niṭṭhitaṃ.

15
0

Comments