7.7 Papañcakhayasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpahānaṃ paccavekkhamāno nisinno hoti.

Atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—

“Yassa papañcā ṭhiti ca natthi,
Sandānaṃ palighañca vītivatto;
Taṃ nittaṇhaṃ muniṃ carantaṃ,
_Nāvajānāti sadevakopi loko”ti. _


Sattamaṃ.

15
0

Comments