9.4 Adhopupphiyattheraapadāna

“Abhibhū nāma so bhikkhu,
sikhino aggasāvako;
Mahānubhāvo tevijjo,
himavantaṃ upāgami.

Ahampi himavantamhi,
ramaṇīyassame isi;
Vasāmi appamaññāsu,
iddhīsu ca tadā vasī.

Pakkhijāto viyākāse,
pabbataṃ adhivatthayiṃ;
Adhopupphaṃ gahetvāna,
āgacchiṃ pabbataṃ ahaṃ.

Satta pupphāni gaṇhitvā,
matthake okiriṃ ahaṃ;
Ālokite ca vīrena,
pakkāmiṃ pācināmukho.

Āvāsaṃ abhisambhosiṃ,
patvāna assamaṃ ahaṃ;
Khāribhāraṃ gahetvāna,
pāyāsiṃ pabbatantaraṃ.

Ajagaro maṃ pīḷesi,
ghorarūpo mahabbalo;
Pubbakammaṃ saritvāna,
tattha kālaṅkato ahaṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā adhopupphiyo thero imā gāthāyo abhāsitthāti.


Adhopupphiyattherassāpadānaṃ catutthaṃ.

16
0

Comments