6.2.2 Sūcijātaka

“Akakkasaṃ apharusaṃ,
kharadhotaṃ supāsiyaṃ;
Sukhumaṃ tikhiṇaggañca,
ko sūciṃ ketumicchati.

Sumajjañca supāsañca,
anupubbaṃ suvaṭṭitaṃ;
Ghanaghātimaṃ paṭithaddhaṃ,
ko sūciṃ ketumicchati”.

“Ito dāni patāyanti,
sūciyo baḷisāni ca;
Koyaṃ kammāragāmasmiṃ,
sūciṃ vikketumicchati.

Ito satthāni gacchanti,
Kammantā vividhā puthū;
Koyaṃ kammāragāmasmiṃ,
Sūciṃ vikketumicchati”.

“Sūciṃ kammāragāmasmiṃ,
vikketabbā pajānatā;
Ācariyāva jānanti,
kammaṃ sukatadukkaṭaṃ.

Imañce te pitā bhadde,
Sūciṃ jaññā mayā kataṃ;
Tayā ca maṃ nimanteyya,
Yañcatthaññaṃ ghare dhanan”ti.


Sūcijātakaṃ dutiyaṃ.

18
0

Comments