11.4.8 Vassasutta
“Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṃ paripūrenti; evameva kho, bhikkhave, ariyasāvakassa yo ca buddhe aveccappasādo, yo ca dhamme aveccappasādo, yo ca saṃghe aveccappasādo, yāni ca ariyakantāni sīlāni— ime dhammā sandamānā pāraṃ gantvā āsavānaṃ khayāya saṃvattantī”ti.
Aṭṭhamaṃ.
160