12.1.3 Samuddavāṇijajātaka

“Kasanti vapanti te janā,
Manujā kammaphalūpajīvino;
Nayimassa dīpakassa bhāgino,
Jambudīpā idameva no varaṃ”.

“Tipañcarattūpagatamhi cande,
Vego mahā hehiti sāgarassa;
Uplavissaṃ dīpamimaṃ uḷāraṃ,
Mā vo vadhī gacchatha leṇamaññaṃ”.

“Na jātuyaṃ sāgaravārivego,
Uplavissaṃ dīpamimaṃ uḷāraṃ;
Taṃ me nimittehi bahūhi diṭṭhaṃ,
Mā bhetha kiṃ socatha modathavho.

Pahūtabhakkhaṃ bahuannapānaṃ,
Pattattha āvāsamimaṃ uḷāraṃ;
Na vo bhayaṃ paṭipassāmi kiñci,
Āputtaputtehi pamodathavho”.

“Yo devoyaṃ dakkhiṇāyaṃ disāyaṃ,
Khemanti pakkosati tassa saccaṃ;
Na uttaro vedi bhayābhayassa,
Mā bhetha kiṃ socatha modathavho”.

“Yathā ime vippavadanti yakkhā,
Eko bhayaṃ saṃsati khemameko;
Tadiṅgha mayhaṃ vacanaṃ suṇātha,
Khippaṃ lahuṃ mā vinassimha sabbe.

Sabbe samāgamma karoma nāvaṃ,
Doṇiṃ daḷhaṃ sabbayantūpapannaṃ;
Sace ayaṃ dakkhiṇo saccamāha,
Moghaṃ paṭikkosati uttaroyaṃ;
Sā ceva no hehiti āpadatthā,
Imañca dīpaṃ na pariccajema.

Sace ca kho uttaro saccamāha,
Moghaṃ paṭikkosati dakkhiṇoyaṃ;
Tameva nāvaṃ abhiruyha sabbe,
Evaṃ mayaṃ sotthi taremu pāraṃ.

Na ve sugaṇhaṃ paṭhamena seṭṭhaṃ,
Kaniṭṭhamāpāthagataṃ gahetvā;
Yo cīdha tacchaṃ paviceyya gaṇhati,
Sa ve naro seṭṭhamupeti ṭhānaṃ.

Yathāpi te sāgaravārimajjhe,
Sakammunā sotthi vahiṃsu vāṇijā;
Anāgatatthaṃ paṭivijjhiyāna,
Appampi nācceti sa bhūripañño.

Bālā ca mohena rasānugiddhā,
Anāgataṃ appaṭivijjhiyatthaṃ;
Paccuppanne sīdanti atthajāte,
Samuddamajjhe yathā te manussā.

Anāgataṃ paṭikayirātha kiccaṃ,
‘Mā maṃ kiccaṃ kiccakāle byadhesi’;
Taṃ tādisaṃ paṭikatakiccakāriṃ,
Na taṃ kiccaṃ kiccakāle byadhetī”ti.


Samuddavāṇijajātakaṃ tatiyaṃ.

17
0

Comments