3.1.9 Taṇhāsutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tisso imā, bhikkhave, taṇhā. Katamā tisso? Kāmataṇhā, bhavataṇhā, vibhavataṇhā— imā kho, bhikkhave, tisso taṇhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Taṇhāyogena saṃyuttā,
rattacittā bhavābhave;
Te yogayuttā mārassa,
ayogakkhemino janā;
Sattā gacchanti saṃsāraṃ,
jātīmaraṇagāmino.
Ye ca taṇhaṃ pahantvāna,
vītataṇhā bhavābhave;
Te ve pāraṅgatā loke,
ye pattā āsavakkhayan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Navamaṃ.
170