6.1.4 Kullattheragāthā

“Kullo sivathikaṃ gantvā,
addasa itthimujjhitaṃ;
Apaviddhaṃ susānasmiṃ,
khajjantiṃ kimihī phuṭaṃ.

Āturaṃ asuciṃ pūtiṃ,
passa kulla samussayaṃ;
Uggharantaṃ paggharantaṃ,
bālānaṃ abhinanditaṃ.

Dhammādāsaṃ gahetvāna,
ñāṇadassanapattiyā;
Paccavekkhiṃ imaṃ kāyaṃ,
tucchaṃ santarabāhiraṃ.

Yathā idaṃ tathā etaṃ,
yathā etaṃ tathā idaṃ;
Yathā adho tathā uddhaṃ,
yathā uddhaṃ tathā adho.

Yathā divā tathā rattiṃ,
yathā rattiṃ tathā divā;
Yathā pure tathā pacchā,
yathā pacchā tathā pure.

Pañcaṅgikena turiyena,
Na ratī hoti tādisī;
Yathā ekaggacittassa,
Sammā dhammaṃ vipassato”ti.


…  Kullo thero… .

14
0

Comments