7.2.1 Gandhārajātaka

“Hitvā gāmasahassāni,
paripuṇṇāni soḷasa;
Koṭṭhāgārāni phītāni,
sannidhiṃ dāni kubbasi”.

“Hitvā gandhāravisayaṃ,
pahūtadhanadhāriyaṃ;
Pasāsanato nikkhanto,
idha dāni pasāsasi”.

“Dhammaṃ bhaṇāmi vedeha,
adhammo me na ruccati;
Dhammaṃ me bhaṇamānassa,
na pāpamupalimpati”.

“Yena kenaci vaṇṇena,
paro labhati ruppanaṃ;
Mahatthiyampi ce vācaṃ,
na taṃ bhāseyya paṇḍito”.

“Kāmaṃ ruppatu vā mā vā,
bhusaṃva vikirīyatu;
Dhammaṃ me bhaṇamānassa,
na pāpamupalimpati”.

“No ce assa sakā buddhi,
vinayo vā susikkhito;
Vane andhamahiṃsova,
careyya bahuko jano.

Yasmā ca panidhekacce,
āceramhi susikkhitā;
Tasmā vinītavinayā,
caranti susamāhitā”ti.


Gandhārajātakaṃ paṭhamaṃ.

16
0

Comments