2.2.4 Paṭhamaupassayadāyakavimānavatthu

“Cando yathā vigatavalāhake nabhe,
Obhāsayaṃ gacchati antalikkhe;
Tathūpamaṃ tuyhamidaṃ vimānaṃ,
Obhāsayaṃ tiṭṭhati antalikkhe.

Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahañca bhariyā ca manussaloke,
Upassayaṃ arahato adamha;
Annañca pānañca pasannacittā,
Sakkacca dānaṃ vipulaṃ adamha.

(1073--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Paṭhamaupassayadāyakavimānaṃ catutthaṃ.

15
0

Comments