19.1.1 Tālapuṭattheragāthā

“Kadā nuhaṃ pabbatakandarāsu,
Ekākiyo addutiyo vihassaṃ;
Aniccato sabbabhavaṃ vipassaṃ,
Taṃ me idaṃ taṃ nu kadā bhavissati.

Kadā nuhaṃ bhinnapaṭandharo muni,
Kāsāvavattho amamo nirāso;
Rāgañca dosañca tatheva mohaṃ,
Hantvā sukhī pavanagato vihassaṃ.

Kadā aniccaṃ vadharoganīḷaṃ,
Kāyaṃ imaṃ maccujarāyupaddutaṃ;
Vipassamāno vītabhayo vihassaṃ,
Eko vane taṃ nu kadā bhavissati.

Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ,
Taṇhālataṃ bahuvidhānuvattaniṃ;
Paññāmayaṃ tikhiṇamasiṃ gahetvā,
Chetvā vase tampi kadā bhavissati.

Kadā nu paññāmayamuggatejaṃ,
Satthaṃ isīnaṃ sahasādiyitvā;
Māraṃ sasenaṃ sahasā bhañjissaṃ,
Sīhāsane taṃ nu kadā bhavissati.

Kadā nuhaṃ sabbhi samāgamesu,
Diṭṭho bhave dhammagarūhi tādibhi;
Yāthāvadassīhi jitindriyehi,
Padhāniyo taṃ nu kadā bhavissati.

Kadā nu maṃ tandi khudā pipāsā,
Vātātapā kīṭasarīsapā vā;
Na bādhayissanti na taṃ giribbaje,
Atthatthiyaṃ taṃ nu kadā bhavissati.

Kadā nu kho yaṃ viditaṃ mahesinā,
Cattāri saccāni sududdasāni;
Samāhitatto satimā agacchaṃ,
Paññāya taṃ taṃ nu kadā bhavissati.

Kadā nu rūpe amite ca sadde,
Gandhe rase phusitabbe ca dhamme;
Ādittatohaṃ samathehi yutto,
Paññāya dacchaṃ tadidaṃ kadā me.

Kadā nuhaṃ dubbacanena vutto,
Tato nimittaṃ vimano na hessaṃ;
Atho pasatthopi tato nimittaṃ,
Tuṭṭho na hessaṃ tadidaṃ kadā me.

Kadā nu kaṭṭhe ca tiṇe latā ca,
Khandhe imehaṃ amite ca dhamme;
Ajjhattikāneva ca bāhirāni ca,
Samaṃ tuleyyaṃ tadidaṃ kadā me.

Kadā nu maṃ pāvusakālamegho,
Navena toyena sacīvaraṃ vane;
Isippayātamhi pathe vajantaṃ,
Ovassate taṃ nu kadā bhavissati.

Kadā mayūrassa sikhaṇḍino vane,
Dijassa sutvā girigabbhare rutaṃ;
Paccuṭṭhahitvā amatassa pattiyā,
Sañcintaye taṃ nu kadā bhavissati.

Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ,
Pātālakhittaṃ vaḷavāmukhañca;
Asajjamāno patareyyamiddhiyā,
Vibhiṃsanaṃ taṃ nu kadā bhavissati.

Kadā nu nāgova asaṅgacārī,
Padālaye kāmaguṇesu chandaṃ;
Nibbajjayaṃ sabbasubhaṃ nimittaṃ,
Jhāne yuto taṃ nu kadā bhavissati.

Kadā iṇaṭṭova daliddako nidhiṃ,
Ārādhayitvā dhanikehi pīḷito;
Tuṭṭho bhavissaṃ adhigamma sāsanaṃ,
Mahesino taṃ nu kadā bhavissati.

Bahūni vassāni tayāmhi yācito,
‘Agāravāsena alaṃ nu te idaṃ’;
Taṃ dāni maṃ pabbajitaṃ samānaṃ,
Kiṃkāraṇā citta tuvaṃ na yuñjasi.

Nanu ahaṃ citta tayāmhi yācito,
‘Giribbaje citrachadā vihaṅgamā’;
Mahindaghosatthanitābhigajjino,
Te taṃ ramessanti vanamhi jhāyinaṃ.

Kulamhi mitte ca piye ca ñātake,
Khiḍḍāratiṃ kāmaguṇañca loke;
Sabbaṃ pahāya imamajjhupāgato,
Athopi tvaṃ citta na mayha tussasi.

Mameva etaṃ na hi tvaṃ paresaṃ,
Sannāhakāle paridevitena kiṃ;
Sabbaṃ idaṃ calamiti pekkhamāno,
Abhinikkhamiṃ amatapadaṃ jigīsaṃ.

Suyuttavādī dvipadānamuttamo,
Mahābhisakko naradammasārathi;
‘Cittaṃ calaṃ makkaṭasannibhaṃ iti,
Avītarāgena sudunnivārayaṃ’.

Kāmā hi citrā madhurā manoramā,
Aviddasū yattha sitā puthujjanā;
Te dukkhamicchanti punabbhavesino,
Cittena nītā niraye nirākatā.

‘Mayūrakoñcābhirutamhi kānane,
Dīpīhi byagghehi purakkhato vasaṃ;
Kāye apekkhaṃ jaha mā virādhaya’,
Itissu maṃ citta pure niyuñjasi.

‘Bhāvehi jhānāni ca indriyāni ca,
Balāni bojjhaṅgasamādhibhāvanā;
Tisso ca vijjā phusa buddhasāsane’,
Itissu maṃ citta pure niyuñjasi.

‘Bhāvehi maggaṃ amatassa pattiyā,
Niyyānikaṃ sabbadukhakkhayogadhaṃ;
Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ’,
Itissu maṃ citta pure niyuñjasi.

‘Dukkhanti khandhe paṭipassa yoniso,
Yato ca dukkhaṃ samudeti taṃ jaha;
Idheva dukkhassa karohi antaṃ’,
Itissu maṃ citta pure niyuñjasi.

‘Aniccaṃ dukkhanti vipassa yoniso,
Suññaṃ anattāti aghaṃ vadhanti ca;
Manovicāre uparundha cetaso’,
Itissu maṃ citta pure niyuñjasi.

‘Muṇḍo virūpo abhisāpamāgato,
Kapālahatthova kulesu bhikkhasu;
Yuñjassu satthuvacane mahesino’,
Itissu maṃ citta pure niyuñjasi.

‘Susaṃvutatto visikhantare caraṃ,
Kulesu kāmesu asaṅgamānaso;
Cando yathā dosinapuṇṇamāsiyā’,
Itissu maṃ citta pure niyuñjasi.

‘Āraññiko hohi ca piṇḍapātiko,
Sosāniko hohi ca paṃsukūliko;
Nesajjiko hohi sadā dhute rato’,
Itissu maṃ citta pure niyuñjasi.

Ropetva rukkhāni yathā phalesī,
Mūle taruṃ chettu tameva icchasi;
Tathūpamaṃ cittamidaṃ karosi,
Yaṃ maṃ aniccamhi cale niyuñjasi.

Arūpa dūraṅgama ekacāri,
Na te karissaṃ vacanaṃ idānihaṃ;
Dukkhā hi kāmā kaṭukā mahabbhayā,
Nibbānamevābhimano carissaṃ.

Nāhaṃ alakkhyā ahirikkatāya vā,
Na cittahetū na ca dūrakantanā;
Ājīvahetū ca ahaṃ na nikkhamiṃ,
Kato ca te citta paṭissavo mayā.

‘Appicchatā sappurisehi vaṇṇitā,
Makkhappahānaṃ vupasamo dukhassa’;
Itissu maṃ citta tadā niyuñjasi,
Idāni tvaṃ gacchasi pubbaciṇṇaṃ.

Taṇhā avijjā ca piyāpiyañca,
Subhāni rūpāni sukhā ca vedanā;
Manāpiyā kāmaguṇā ca vantā,
Vante ahaṃ āvamituṃ na ussahe.

Sabbattha te citta vaco kataṃ mayā,
Bahūsu jātīsu na mesi kopito;
Ajjhattasambhavo kataññutāya te,
Dukkhe ciraṃ saṃsaritaṃ tayā kate.

Tvaññeva no citta karosi brāhmaṇo,
Tvaṃ khattiyo rājadasī karosi;
Vessā ca suddā ca bhavāma ekadā,
Devattanaṃ vāpi taveva vāhasā.

Taveva hetū asurā bhavāmase,
Tvaṃmūlakaṃ nerayikā bhavāmase;
Atho tiracchānagatāpi ekadā,
Petattanaṃ vāpi taveva vāhasā.

Nanu dubbhissasi maṃ punappunaṃ,
Muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;
Ummattakeneva mayā palobhasi,
Kiñcāpi te citta virādhitaṃ mayā.

Idaṃ pure cittamacāri cārikaṃ,
Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
Tadajjahaṃ niggahessāmi yoniso,
Hatthippabhinnaṃ viya aṅkusaggaho.

Satthā ca me lokamimaṃ adhiṭṭhahi,
Aniccato addhuvato asārato;
Pakkhanda maṃ citta jinassa sāsane,
Tārehi oghā mahatā suduttarā.

Na te idaṃ citta yathā purāṇakaṃ,
Nāhaṃ alaṃ tuyha vase nivattituṃ;
Mahesino pabbajitomhi sāsane,
Na mādisā honti vināsadhārino.

Nagā samuddā saritā vasundharā,
Disā catasso vidisā adho divā;
Sabbe aniccā tibhavā upaddutā,
Kuhiṃ gato citta sukhaṃ ramissasi.

Dhitipparaṃ kiṃ mama citta kāhisi,
Na te alaṃ citta vasānuvattako;
Na jātu bhastaṃ ubhatomukhaṃ chupe,
Dhiratthu pūraṃ nava sotasandaniṃ.

Varāhaeṇeyyavigāḷhasevite,
Pabbhārakuṭṭe pakateva sundare;
Navambunā pāvusasitthakānane,
Tahiṃ guhāgehagato ramissasi.

Sunīlagīvā susikhā supekhunā,
Sucittapattacchadanā vihaṅgamā;
Sumañjughosatthanitābhigajjino,
Te taṃ ramessanti vanamhi jhāyinaṃ.

Vuṭṭhamhi deve caturaṅgule tiṇe,
Sampupphite meghanibhamhi kānane;
Nagantare viṭapisamo sayissaṃ,
Taṃ me mudū hehiti tūlasannibhaṃ.

Tathā tu kassāmi yathāpi issaro,
Yaṃ labbhati tenapi hotu me alaṃ;
Na tāhaṃ kassāmi yathā atandito,
Biḷārabhastaṃva yathā sumadditaṃ.

Tathā tu kassāmi yathāpi issaro,
Yaṃ labbhati tenapi hotu me alaṃ;
Viriyena taṃ mayha vasānayissaṃ,
Gajaṃva mattaṃ kusalaṅkusaggaho.

Tayā sudantena avaṭṭhitena hi,
Hayena yoggācariyova ujjunā;
Pahomi maggaṃ paṭipajjituṃ sivaṃ,
Cittānurakkhīhi sadā nisevitaṃ.

Ārammaṇe taṃ balasā nibandhisaṃ,
Nāgaṃva thambhamhi daḷhāya rajjuyā;
Taṃ me suguttaṃ satiyā subhāvitaṃ,
Anissitaṃ sabbabhavesu hehisi.

Paññāya chetvā vipathānusārinaṃ,
Yogena niggayha pathe nivesiya;
Disvā samudayaṃ vibhavañca sambhavaṃ,
Dāyādako hehisi aggavādino.

Catubbipallāsavasaṃ adhiṭṭhitaṃ,
Gāmaṇḍalaṃva parinesi citta maṃ;
Nanu saṃyojanabandhanacchidaṃ,
Saṃsevase kāruṇikaṃ mahāmuniṃ.

Migo yathā seri sucittakānane,
Rammaṃ giriṃ pāvusaabbhamāliniṃ;
Anākule tattha nage ramissaṃ,
Asaṃsayaṃ citta parā bhavissasi.

Ye tuyha chandena vasena vattino,
Narā ca nārī ca anubhonti yaṃ sukhaṃ;
Aviddasū māravasānuvattino,
Bhavābhinandī tava citta sāvakā”ti.


…  Tālapuṭo thero… .


Paññāsanipāto niṭṭhito.


Tatruddānaṃ

Paññāsamhi nipātamhi,
eko tālapuṭo suci;
Gāthāyo tattha paññāsa,
puna pañca ca uttarīti.

15
0

Comments