3.2.6 Sucaritasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tīṇimāni, bhikkhave, sucaritāni. Katamāni tīṇi? Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ—  imāni kho, bhikkhave, tīṇi sucaritānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Kāyaduccaritaṃ hitvā,
vacīduccaritāni ca;
Manoduccaritaṃ hitvā,
yañcaññaṃ dosasaṃhitaṃ.

Akatvākusalaṃ kammaṃ,
katvāna kusalaṃ bahuṃ;
Kāyassa bhedā sappañño,
saggaṃ so upapajjatī”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Chaṭṭhaṃ.

18
0

Comments