3.2.6 Sucaritasutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tīṇimāni, bhikkhave, sucaritāni. Katamāni tīṇi? Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ— imāni kho, bhikkhave, tīṇi sucaritānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Kāyaduccaritaṃ hitvā,
vacīduccaritāni ca;
Manoduccaritaṃ hitvā,
yañcaññaṃ dosasaṃhitaṃ.
Akatvākusalaṃ kammaṃ,
katvāna kusalaṃ bahuṃ;
Kāyassa bhedā sappañño,
saggaṃ so upapajjatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Chaṭṭhaṃ.
180