3.4.2 Ekarājacariya

“Punāparaṃ yadā homi,
ekarājāti vissuto;
Paramaṃ sīlaṃ adhiṭṭhāya,
pasāsāmi mahāmahiṃ.

Dasa kusalakammapathe,
vattāmi anavasesato;
Catūhi saṅgahavatthūhi,
saṅgaṇhāmi mahājanaṃ.

Evaṃ me appamattassa,
idha loke parattha ca;
Dabbaseno upagantvā,
acchindanto puraṃ mama.

Rājūpajīve nigame,
sabalaṭṭhe saraṭṭhake;
Sabbaṃ hatthagataṃ katvā,
kāsuyā nikhaṇī mamaṃ.

Amaccamaṇḍalaṃ rajjaṃ,
phītaṃ antepuraṃ mama;
Acchinditvāna gahitaṃ,
piyaṃ puttaṃva passahaṃ;
Mettāya me samo natthi,
esā me mettāpāramī”ti.


Ekarājacariyaṃ cuddasamaṃ.

15
0

Comments