7.2.4 Daḷhadhammajātaka

“Ahañce daḷhadhammassa,
vahantī nābhirādhayiṃ;
Dharantī urasi sallaṃ,
yuddhe vikkantacārinī.

Nūna rājā na jānāti,
mama vikkamaporisaṃ;
Saṅgāme sukatantāni,
dūtavippahitāni ca.

Sā nūnāhaṃ marissāmi,
abandhu aparāyinī;
Tadā hi kumbhakārassa,
dinnā chakaṇahārikā”.

“Yāvatāsīsatī poso,
tāvadeva pavīṇati;
Atthāpāye jahanti naṃ,
oṭṭhibyādhiṃva khattiyo.

Yo pubbe katakalyāṇo,
katattho nāvabujjhati;
Atthā tassa palujjanti,
ye honti abhipatthitā.

Yo pubbe katakalyāṇo,
katattho manubujjhati;
Atthā tassa pavaḍḍhanti,
ye honti abhipatthitā.

Taṃ vo vadāmi bhaddante,
yāvantettha samāgatā;
Sabbe kataññuno hotha,
ciraṃ saggamhi ṭhassathā”ti.


Daḷhadhammajātakaṃ catutthaṃ.

17
0

Comments