3.5.2 Supattajātaka

“Bārāṇasyaṃ mahārāja,
kākarājā nivāsako;
Asītiyā sahassehi,
supatto parivārito.

Tassa dohaḷinī bhariyā,
Suphassā bhakkhitumicchati;
Rañño mahānase pakkaṃ,
Paccagghaṃ rājabhojanaṃ.

Tesāhaṃ pahito dūto,
rañño camhi idhāgato;
Bhattu apacitiṃ kummi,
nāsāyamakaraṃ vaṇan”ti.


Supattajātakaṃ dutiyaṃ.

14
0

Comments