2.13 Ubbaripetavatthu

Ahu rājā brahmadatto,
pañcālānaṃ rathesabho;
Ahorattānamaccayā,
rājā kālamakrubbatha.

Tassa āḷāhanaṃ gantvā,
bhariyā kandati ubbarī;
Brahmadattaṃ apassantī,
brahmadattāti kandati.

Isi ca tattha āgacchi,
sampannacaraṇo muni;
So ca tattha apucchittha,
ye tattha susamāgatā.

“Kassa idaṃ āḷāhanaṃ,
nānāgandhasameritaṃ;
Kassāyaṃ kandati bhariyā,
ito dūragataṃ patiṃ;
Brahmadattaṃ apassantī,
‘brahmadattā’ti kandati”.

Te ca tattha viyākaṃsu,
ye tattha susamāgatā;
“Brahmadattassa bhadante,
brahmadattassa mārisa.

Tassa idaṃ āḷāhanaṃ,
nānāgandhasameritaṃ;
Tassāyaṃ kandati bhariyā,
ito dūragataṃ patiṃ;
Brahmadattaṃ apassantī,
‘brahmadattā’ti kandati”.

“Chaḷāsītisahassāni,
brahmadattassanāmakā;
Imasmiṃ āḷāhane daḍḍhā,
tesaṃ kamanusocasī”ti.

“Yo rājā cūḷanīputto,
pañcālānaṃ rathesabho;
Taṃ bhante anusocāmi,
bhattāraṃ sabbakāmadan”ti.

“Sabbe vāhesuṃ rājāno,
brahmadattassanāmakā;
Sabbeva cūḷanīputtā,
pañcālānaṃ rathesabhā.

Sabbesaṃ anupubbena,
mahesittamakārayi;
Kasmā purimake hitvā,
pacchimaṃ anusocasī”ti.

“Ātume itthibhūtāya,
dīgharattāya mārisa;
Yassā me itthibhūtāya,
saṃsāre bahubhāsasī”ti.

“Ahu itthī ahu puriso,
pasuyonimpi āgamā;
Evametaṃ atītānaṃ,
pariyanto na dissatī”ti.

“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.

Abbahī vata me sallaṃ,
sokaṃ hadayanissitaṃ;
Yo me sokaparetāya,
patisokaṃ apānudi.

Sāhaṃ abbūḷhasallāsmi,
sītibhūtāsmi nibbutā;
Na socāmi na rodāmi,
tava sutvā mahāmunī”ti.

Tassa taṃ vacanaṃ sutvā,
samaṇassa subhāsitaṃ;
Pattacīvaramādāya,
pabbaji anagāriyaṃ.

Sā ca pabbajitā santā,
agārasmā anagāriyaṃ;
Mettacittaṃ abhāvesi,
brahmalokūpapattiyā.

Gāmā gāmaṃ vicarantī,
nigame rājadhāniyo;
Uruvelā nāma so gāmo,
yattha kālamakrubbatha.

Mettacittaṃ ābhāvetvā,
brahmalokūpapattiyā;
Itthicittaṃ virājetvā,
brahmalokūpagā ahūti.


Ubbaripetavatthu terasamaṃ.


Ubbarivaggo dutiyo.


Tassuddānaṃ

Mocakaṃ mātā mattā ca,
Nandā kuṇḍalīnā ghaṭo;
Dve seṭṭhī tunnavāyo ca,
Uttara suttakaṇṇa ubbarīti.

15
0

Comments